Original

यज्ञं त्वहमिमं श्रुत्वा कुरुराजस्य धीमतः ।आशया परया प्राप्तो न चाहं काञ्चनीकृतः ॥ ८७ ॥

Segmented

यज्ञम् तु अहम् इमम् श्रुत्वा कुरुराजस्य धीमतः आशया परया प्राप्तो न च अहम् काञ्चनीकृतः

Analysis

Word Lemma Parse
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
कुरुराजस्य कुरुराज pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
आशया आशा pos=n,g=f,c=3,n=s
परया पर pos=n,g=f,c=3,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
काञ्चनीकृतः काञ्चनीकृ pos=va,g=m,c=1,n=s,f=part