Original

कथमेवंविधं मे स्यादन्यत्पार्श्वमिति द्विजाः ।तपोवनानि यज्ञांश्च हृष्टोऽभ्येमि पुनः पुनः ॥ ८६ ॥

Segmented

कथम् एवंविधम् मे स्याद् अन्यत् पार्श्वम् इति द्विजाः तपोवनानि यज्ञान् च हृष्टो ऽभ्येमि पुनः पुनः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
एवंविधम् एवंविध pos=a,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अन्यत् अन्य pos=n,g=n,c=1,n=s
पार्श्वम् पार्श्व pos=n,g=n,c=1,n=s
इति इति pos=i
द्विजाः द्विज pos=n,g=m,c=8,n=p
तपोवनानि तपोवन pos=n,g=n,c=2,n=p
यज्ञान् यज्ञ pos=n,g=m,c=2,n=p
pos=i
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
ऽभ्येमि अभी pos=v,p=1,n=s,l=lat
पुनः पुनर् pos=i
पुनः पुनर् pos=i