Original

तस्य सत्याभिसंधस्य सूक्ष्मदानेन चैव ह ।शरीरार्धं च मे विप्राः शातकुम्भमयं कृतम् ।पश्यतेदं सुविपुलं तपसा तस्य धीमतः ॥ ८५ ॥

Segmented

तस्य सत्य-अभिसंधस्य सूक्ष्म-दानेन च एव ह शरीर-अर्धम् च मे विप्राः शातकुम्भ-मयम् कृतम् पश्यत इदम् सु विपुलम् तपसा तस्य धीमतः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
सत्य सत्य pos=a,comp=y
अभिसंधस्य अभिसंधा pos=n,g=m,c=6,n=s
सूक्ष्म सूक्ष्म pos=a,comp=y
दानेन दान pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
pos=i
शरीर शरीर pos=n,comp=y
अर्धम् अर्ध pos=n,g=n,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
विप्राः विप्र pos=n,g=m,c=8,n=p
शातकुम्भ शातकुम्भ pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पश्यत पश् pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s
सु सु pos=i
विपुलम् विपुल pos=a,g=n,c=2,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s