Original

ततस्तु सक्तुगन्धेन क्लेदेन सलिलस्य च ।दिव्यपुष्पावमर्दाच्च साधोर्दानलवैश्च तैः ।विप्रस्य तपसा तस्य शिरो मे काञ्चनीकृतम् ॥ ८४ ॥

Segmented

ततस् तु सक्तु-गन्धेन क्लेदेन सलिलस्य च दिव्य-पुष्प-अवमर्दात् च साधोः दान-लवैः च तैः विप्रस्य तपसा तस्य शिरो मे काञ्चनीकृतम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
सक्तु सक्तु pos=n,comp=y
गन्धेन गन्ध pos=n,g=m,c=3,n=s
क्लेदेन क्लेद pos=n,g=m,c=3,n=s
सलिलस्य सलिल pos=n,g=n,c=6,n=s
pos=i
दिव्य दिव्य pos=a,comp=y
पुष्प पुष्प pos=n,comp=y
अवमर्दात् अवमर्द pos=n,g=m,c=5,n=s
pos=i
साधोः साधु pos=a,g=m,c=6,n=s
दान दान pos=n,comp=y
लवैः लव pos=n,g=m,c=3,n=p
pos=i
तैः तद् pos=n,g=m,c=3,n=p
विप्रस्य विप्र pos=n,g=m,c=6,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शिरो शिरस् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
काञ्चनीकृतम् काञ्चनीकृ pos=va,g=n,c=1,n=s,f=part