Original

तस्मिन्विप्रे गते स्वर्गं ससुते सस्नुषे तदा ।भार्याचतुर्थे धर्मज्ञे ततोऽहं निःसृतो बिलात् ॥ ८३ ॥

Segmented

तस्मिन् विप्रे गते स्वर्गम् स सुते स स्नुषे तदा भार्या-चतुर्थे धर्म-ज्ञे ततो ऽहम् निःसृतो बिलात्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
विप्रे विप्र pos=n,g=m,c=7,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
pos=i
सुते सुत pos=n,g=m,c=7,n=s
pos=i
स्नुषे स्नुषा pos=n,g=m,c=7,n=s
तदा तदा pos=i
भार्या भार्या pos=n,comp=y
चतुर्थे चतुर्थ pos=a,g=m,c=7,n=s
धर्म धर्म pos=n,comp=y
ज्ञे ज्ञ pos=a,g=m,c=7,n=s
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
निःसृतो निःसृ pos=va,g=m,c=1,n=s,f=part
बिलात् बिल pos=n,g=n,c=5,n=s