Original

इत्युक्तवाक्यो धर्मेण यानमारुह्य स द्विजः ।सभार्यः ससुतश्चापि सस्नुषश्च दिवं ययौ ॥ ८२ ॥

Segmented

इति उक्त-वाक्यः धर्मेण यानम् आरुह्य स द्विजः स भार्यः स सुतः च अपि स स्नुषः च दिवम् ययौ

Analysis

Word Lemma Parse
इति इति pos=i
उक्त वच् pos=va,comp=y,f=part
वाक्यः वाक्य pos=n,g=m,c=1,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
यानम् यान pos=n,g=n,c=2,n=s
आरुह्य आरुह् pos=vi
तद् pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
pos=i
भार्यः भार्या pos=n,g=m,c=1,n=s
pos=i
सुतः सुत pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
pos=i
स्नुषः स्नुषा pos=n,g=m,c=1,n=s
pos=i
दिवम् दिव् pos=n,g=,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit