Original

पावितो हि त्वया देहो लोके कीर्तिः स्थिरा च ते ।सभार्यः सहपुत्रश्च सस्नुषश्च दिवं व्रज ॥ ८१ ॥

Segmented

पावितो हि त्वया देहो लोके कीर्तिः स्थिरा च ते स भार्यः सह पुत्रः च स स्नुषः च दिवम् व्रज

Analysis

Word Lemma Parse
पावितो पावय् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
देहो देह pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
स्थिरा स्थिर pos=a,g=f,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
pos=i
भार्यः भार्या pos=n,g=m,c=1,n=s
सह सह pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
pos=i
स्नुषः स्नुषा pos=n,g=m,c=1,n=s
pos=i
दिवम् दिव् pos=n,g=,c=2,n=s
व्रज व्रज् pos=v,p=2,n=s,l=lot