Original

न राजसूयैर्बहुभिरिष्ट्वा विपुलदक्षिणैः ।न चाश्वमेधैर्बहुभिः फलं सममिदं तव ॥ ७८ ॥

Segmented

न राजसूयैः बहुभिः इष्ट्वा विपुल-दक्षिणैः न च अश्वमेधैः बहुभिः फलम् समम् इदम् तव

Analysis

Word Lemma Parse
pos=i
राजसूयैः राजसूय pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
इष्ट्वा यज् pos=vi
विपुल विपुल pos=a,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
pos=i
pos=i
अश्वमेधैः अश्वमेध pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
फलम् फल pos=n,g=n,c=1,n=s
समम् सम pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s