Original

विभवे न नृणां पुण्यं स्वशक्त्या स्वर्जितं सताम् ।न यज्ञैर्विविधैर्विप्र यथान्यायेन संचितैः ॥ ७६ ॥

Segmented

विभवे न नृणाम् पुण्यम् स्व-शक्त्या सु अर्जितम् सताम् न यज्ञैः विविधैः विप्र यथा न्यायेन संचितैः

Analysis

Word Lemma Parse
विभवे विभव pos=n,g=m,c=7,n=s
pos=i
नृणाम् नृ pos=n,g=,c=6,n=p
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
स्व स्व pos=a,comp=y
शक्त्या शक्ति pos=n,g=f,c=3,n=s
सु सु pos=i
अर्जितम् अर्जय् pos=va,g=n,c=1,n=s,f=part
सताम् सत् pos=a,g=m,c=6,n=p
pos=i
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
विविधैः विविध pos=a,g=m,c=3,n=p
विप्र विप्र pos=n,g=m,c=8,n=s
यथा यथा pos=i
न्यायेन न्याय pos=n,g=m,c=3,n=s
संचितैः संचि pos=va,g=m,c=3,n=p,f=part