Original

गोप्रदानसहस्राणि द्विजेभ्योऽदान्नृगो नृपः ।एकां दत्त्वा स पारक्यां नरकं समवाप्तवान् ॥ ७४ ॥

Segmented

गो प्रदान-सहस्राणि द्विजेभ्यो अदात् नृगः नृपः एकाम् दत्त्वा स पारक्याम् नरकम् समवाप्तवान्

Analysis

Word Lemma Parse
गो गो pos=i
प्रदान प्रदान pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
द्विजेभ्यो द्विज pos=n,g=m,c=4,n=p
अदात् दा pos=v,p=3,n=s,l=lun
नृगः नृग pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
एकाम् एक pos=n,g=f,c=2,n=s
दत्त्वा दा pos=vi
तद् pos=n,g=m,c=1,n=s
पारक्याम् पारक्य pos=a,g=f,c=2,n=s
नरकम् नरक pos=n,g=m,c=2,n=s
समवाप्तवान् समवाप् pos=va,g=m,c=1,n=s,f=part