Original

न धर्मः प्रीयते तात दानैर्दत्तैर्महाफलैः ।न्यायलब्धैर्यथा सूक्ष्मैः श्रद्धापूतैः स तुष्यति ॥ ७३ ॥

Segmented

न धर्मः प्रीयते तात दानैः दत्तैः महा-फलैः न्याय-लब्धैः यथा सूक्ष्मैः श्रद्धा-पूतैः स तुष्यति

Analysis

Word Lemma Parse
pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
प्रीयते प्री pos=v,p=3,n=s,l=lat
तात तात pos=n,g=m,c=8,n=s
दानैः दान pos=n,g=n,c=3,n=p
दत्तैः दा pos=va,g=n,c=3,n=p,f=part
महा महत् pos=a,comp=y
फलैः फल pos=n,g=n,c=3,n=p
न्याय न्याय pos=n,comp=y
लब्धैः लभ् pos=va,g=n,c=3,n=p,f=part
यथा यथा pos=i
सूक्ष्मैः सूक्ष्म pos=a,g=n,c=3,n=p
श्रद्धा श्रद्धा pos=n,comp=y
पूतैः पू pos=va,g=n,c=3,n=p,f=part
तद् pos=n,g=m,c=1,n=s
तुष्यति तुष् pos=v,p=3,n=s,l=lat