Original

रन्तिदेवो हि नृपतिरपः प्रादादकिंचनः ।शुद्धेन मनसा विप्र नाकपृष्ठं ततो गतः ॥ ७२ ॥

Segmented

रन्तिदेवो हि नृपतिः अपः प्रादाद् अकिंचनः शुद्धेन मनसा विप्र नाक-पृष्ठम् ततो गतः

Analysis

Word Lemma Parse
रन्तिदेवो रन्तिदेव pos=n,g=m,c=1,n=s
हि हि pos=i
नृपतिः नृपति pos=n,g=m,c=1,n=s
अपः अप् pos=n,g=n,c=2,n=p
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
अकिंचनः अकिञ्चन pos=a,g=m,c=1,n=s
शुद्धेन शुध् pos=va,g=n,c=3,n=s,f=part
मनसा मनस् pos=n,g=n,c=3,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
नाक नाक pos=n,comp=y
पृष्ठम् पृष्ठ pos=n,g=n,c=2,n=s
ततो ततस् pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part