Original

सहस्रशक्तिश्च शतं शतशक्तिर्दशापि च ।दद्यादपश्च यः शक्त्या सर्वे तुल्यफलाः स्मृताः ॥ ७१ ॥

Segmented

सहस्र-शक्तिः च शतम् शत-शक्तिः दश अपि च दद्याद् अपः च यः शक्त्या सर्वे तुल्य-फलाः स्मृताः

Analysis

Word Lemma Parse
सहस्र सहस्र pos=n,comp=y
शक्तिः शक्ति pos=n,g=m,c=1,n=s
pos=i
शतम् शत pos=n,g=n,c=2,n=s
शत शत pos=n,comp=y
शक्तिः शक्ति pos=n,g=m,c=1,n=s
दश दशन् pos=n,g=n,c=2,n=s
अपि अपि pos=i
pos=i
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
अपः अप् pos=n,g=n,c=2,n=p
pos=i
यः यद् pos=n,g=m,c=1,n=s
शक्त्या शक्ति pos=n,g=f,c=3,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
तुल्य तुल्य pos=a,comp=y
फलाः फल pos=n,g=m,c=1,n=p
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part