Original

उञ्छंस्तदा शुक्लपक्षे मध्यं तपति भास्करे ।उष्णार्तश्च क्षुधार्तश्च स विप्रस्तपसि स्थितः ।उञ्छमप्राप्तवानेव सार्धं परिजनेन ह ॥ ७ ॥

Segmented

उञ्छ् तदा शुक्ल-पक्षे मध्यम् तपति भास्करे उष्ण-आर्तः च क्षुधा-आर्तः च स विप्रः तपसि स्थितः उञ्छम् अप्राप्तवान् एव सार्धम् परिजनेन ह

Analysis

Word Lemma Parse
उञ्छ् उञ्छ् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
शुक्ल शुक्ल pos=n,comp=y
पक्षे पक्ष pos=n,g=m,c=7,n=s
मध्यम् मध्य pos=n,g=n,c=2,n=s
तपति तप् pos=va,g=m,c=7,n=s,f=part
भास्करे भास्कर pos=n,g=m,c=7,n=s
उष्ण उष्ण pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
pos=i
क्षुधा क्षुधा pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
विप्रः विप्र pos=n,g=m,c=1,n=s
तपसि तपस् pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
उञ्छम् उञ्छ pos=n,g=m,c=2,n=s
अप्राप्तवान् अप्राप्तवत् pos=a,g=m,c=1,n=s
एव एव pos=i
सार्धम् सार्धम् pos=i
परिजनेन परिजन pos=n,g=m,c=3,n=s
pos=i