Original

द्रव्यागमो नृणां सूक्ष्मः पात्रे दानं ततः परम् ।कालः परतरो दानाच्छ्रद्धा चापि ततः परा ॥ ६८ ॥

Segmented

द्रव्य-आगमः नृणाम् सूक्ष्मः पात्रे दानम् ततः परम् कालः परतरो दानात् श्रद्धा च अपि ततः परा

Analysis

Word Lemma Parse
द्रव्य द्रव्य pos=n,comp=y
आगमः आगम pos=n,g=m,c=1,n=s
नृणाम् नृ pos=n,g=,c=6,n=p
सूक्ष्मः सूक्ष्म pos=a,g=m,c=1,n=s
पात्रे पात्र pos=n,g=n,c=7,n=s
दानम् दान pos=n,g=n,c=1,n=s
ततः ततस् pos=i
परम् पर pos=n,g=n,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
परतरो परतर pos=a,g=m,c=1,n=s
दानात् दान pos=n,g=n,c=5,n=s
श्रद्धा श्रद्धा pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
ततः ततस् pos=i
परा पर pos=n,g=f,c=1,n=s