Original

अनवेक्ष्य सुतस्नेहं कलत्रस्नेहमेव च ।धर्ममेव गुरुं ज्ञात्वा तृष्णा न गणिता त्वया ॥ ६७ ॥

Segmented

अनवेक्ष्य सुत-स्नेहम् कलत्र-स्नेहम् एव च धर्मम् एव गुरुम् ज्ञात्वा तृष्णा न गणिता त्वया

Analysis

Word Lemma Parse
अनवेक्ष्य अनवेक्ष्य pos=i
सुत सुत pos=n,comp=y
स्नेहम् स्नेह pos=n,g=m,c=2,n=s
कलत्र कलत्र pos=n,comp=y
स्नेहम् स्नेह pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
एव एव pos=i
गुरुम् गुरु pos=n,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
तृष्णा तृष्णा pos=n,g=f,c=1,n=s
pos=i
गणिता गणय् pos=va,g=f,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s