Original

बुभुक्षां जयते यस्तु स स्वर्गं जयते ध्रुवम् ।यदा दानरुचिर्भवति तदा धर्मो न सीदति ॥ ६६ ॥

Segmented

बुभुक्षाम् जयते यः तु स स्वर्गम् जयते ध्रुवम् यदा दान-रुचिः भवति तदा धर्मो न सीदति

Analysis

Word Lemma Parse
बुभुक्षाम् बुभुक्षा pos=n,g=f,c=2,n=s
जयते जि pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
जयते जि pos=v,p=3,n=s,l=lat
ध्रुवम् ध्रुवम् pos=i
यदा यदा pos=i
दान दान pos=n,comp=y
रुचिः रुचि pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
तदा तदा pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
pos=i
सीदति सद् pos=v,p=3,n=s,l=lat