Original

सर्वस्वमेतद्यस्मात्ते त्यक्तं शुद्धेन चेतसा ।कृच्छ्रकाले ततः स्वर्गो जितोऽयं तव कर्मणा ॥ ६४ ॥

Segmented

सर्व-स्वम् एतद् यस्मात् ते त्यक्तम् शुद्धेन चेतसा कृच्छ्र-काले ततः स्वर्गो जितो ऽयम् तव कर्मणा

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
स्वम् स्व pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
यस्मात् यस्मात् pos=i
ते त्वद् pos=n,g=,c=6,n=s
त्यक्तम् त्यज् pos=va,g=n,c=1,n=s,f=part
शुद्धेन शुद्ध pos=a,g=n,c=3,n=s
चेतसा चेतस् pos=n,g=n,c=3,n=s
कृच्छ्र कृच्छ्र pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
ततः ततस् pos=i
स्वर्गो स्वर्ग pos=n,g=m,c=1,n=s
जितो जि pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s