Original

श्रद्धया परया यस्त्वं तपश्चरसि सुव्रत ।तस्माद्देवास्तवानेन प्रीता द्विजवरोत्तम ॥ ६३ ॥

Segmented

श्रद्धया परया यः त्वम् तपः चरसि सुव्रत तस्माद् देवाः ते अनेन प्रीता द्विजवर-उत्तम

Analysis

Word Lemma Parse
श्रद्धया श्रद्धा pos=n,g=f,c=3,n=s
परया पर pos=n,g=f,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तपः तपस् pos=n,g=n,c=2,n=s
चरसि चर् pos=v,p=2,n=s,l=lat
सुव्रत सुव्रत pos=a,g=m,c=8,n=s
तस्माद् तस्मात् pos=i
देवाः देव pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
अनेन इदम् pos=n,g=n,c=3,n=s
प्रीता प्री pos=va,g=m,c=1,n=p,f=part
द्विजवर द्विजवर pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s