Original

ब्रह्मचर्येण यज्ञेन दानेन तपसा तथा ।अगह्वरेण धर्मेण तस्माद्गच्छ दिवं द्विज ॥ ६२ ॥

Segmented

ब्रह्मचर्येण यज्ञेन दानेन तपसा तथा अगह्वरेण धर्मेण तस्माद् गच्छ दिवम् द्विज

Analysis

Word Lemma Parse
ब्रह्मचर्येण ब्रह्मचर्य pos=n,g=n,c=3,n=s
यज्ञेन यज्ञ pos=n,g=m,c=3,n=s
दानेन दान pos=n,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
तथा तथा pos=i
अगह्वरेण अगह्वर pos=a,g=m,c=3,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
तस्माद् तस्मात् pos=i
गच्छ गम् pos=v,p=2,n=s,l=lot
दिवम् दिव् pos=n,g=,c=2,n=s
द्विज द्विज pos=n,g=m,c=8,n=s