Original

ब्रह्मर्षयो विमानस्था ब्रह्मलोकगताश्च ये ।काङ्क्षन्ते दर्शनं तुभ्यं दिवं गच्छ द्विजर्षभ ॥ ६० ॥

Segmented

ब्रह्मर्षयो विमान-स्थाः ब्रह्म-लोक-गताः च ये काङ्क्षन्ते दर्शनम् तुभ्यम् दिवम् गच्छ द्विजर्षभ

Analysis

Word Lemma Parse
ब्रह्मर्षयो ब्रह्मर्षि pos=n,g=m,c=1,n=p
विमान विमान pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
लोक लोक pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
pos=i
ये यद् pos=n,g=m,c=1,n=p
काङ्क्षन्ते काङ्क्ष् pos=v,p=3,n=p,l=lat
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
द्विजर्षभ द्विजर्षभ pos=n,g=m,c=8,n=s