Original

काले कालेऽस्य संप्राप्ते नैव विद्येत भोजनम् ।क्षुधापरिगताः सर्वे प्रातिष्ठन्त तदा तु ते ॥ ६ ॥

Segmented

काले काले ऽस्य सम्प्राप्ते न एव विद्येत भोजनम् क्षुधा-परिगताः सर्वे प्रातिष्ठन्त तदा तु ते

Analysis

Word Lemma Parse
काले काल pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
ऽस्य इदम् pos=n,g=n,c=6,n=s
सम्प्राप्ते सम्प्राप् pos=va,g=m,c=7,n=s,f=part
pos=i
एव एव pos=i
विद्येत विद् pos=v,p=3,n=s,l=vidhilin
भोजनम् भोजन pos=n,g=n,c=1,n=s
क्षुधा क्षुधा pos=n,comp=y
परिगताः परिगम् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रातिष्ठन्त प्रस्था pos=v,p=3,n=p,l=lan
तदा तदा pos=i
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p