Original

सुरर्षिदेवगन्धर्वा ये च देवपुरःसराः ।स्तुवन्तो देवदूताश्च स्थिता दानेन विस्मिताः ॥ ५९ ॥

Segmented

सुर-ऋषि-देव-गन्धर्वाः ये च देव-पुरःसराः स्तुवन्तो देव-दूताः च स्थिता दानेन विस्मिताः

Analysis

Word Lemma Parse
सुर सुर pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
देव देव pos=n,comp=y
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
देव देव pos=n,comp=y
पुरःसराः पुरःसर pos=a,g=m,c=1,n=p
स्तुवन्तो स्तु pos=va,g=m,c=1,n=p,f=part
देव देव pos=n,comp=y
दूताः दूत pos=n,g=m,c=1,n=p
pos=i
स्थिता स्था pos=va,g=m,c=1,n=p,f=part
दानेन दान pos=n,g=n,c=3,n=s
विस्मिताः विस्मि pos=va,g=m,c=1,n=p,f=part