Original

प्रीतात्मा स तु तं वाक्यमिदमाह द्विजर्षभम् ।वाग्मी तदा द्विजश्रेष्ठो धर्मः पुरुषविग्रहः ॥ ५६ ॥

Segmented

प्रीत-आत्मा स तु तम् वाक्यम् इदम् आह द्विजर्षभम् वाग्मी तदा द्विजश्रेष्ठो धर्मः पुरुष-विग्रहः

Analysis

Word Lemma Parse
प्रीत प्री pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
द्विजर्षभम् द्विजर्षभ pos=n,g=m,c=2,n=s
वाग्मी वाग्मिन् pos=a,g=m,c=1,n=s
तदा तदा pos=i
द्विजश्रेष्ठो द्विजश्रेष्ठ pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
विग्रहः विग्रह pos=n,g=m,c=1,n=s