Original

इत्युक्त्वा तानुपादाय सक्तून्प्रादाद्द्विजातये ।ततस्तुष्टोऽभवद्विप्रस्तस्य साधोर्महात्मनः ॥ ५५ ॥

Segmented

इति उक्त्वा तान् उपादाय सक्तून् प्रादाद् द्विजातये ततस् तुष्टः ऽभवद् विप्रः तस्य साधोः महात्मनः

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
उपादाय उपादा pos=vi
सक्तून् सक्तु pos=n,g=m,c=2,n=p
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
द्विजातये द्विजाति pos=n,g=m,c=4,n=s
ततस् ततस् pos=i
तुष्टः तुष् pos=va,g=m,c=1,n=s,f=part
ऽभवद् भू pos=v,p=3,n=s,l=lan
विप्रः विप्र pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
साधोः साधु pos=a,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s