Original

तस्मात्सक्तून्ग्रहीष्यामि वधूर्नार्हसि वञ्चनाम् ।गणयित्वा महाभागे त्वं हि धर्मभृतां वरा ॥ ५४ ॥

Segmented

तस्मात् सक्तून् ग्रहीष्यामि वधूः न अर्हसि वञ्चनाम् गणयित्वा महाभागे त्वम् हि धर्म-भृताम् वरा

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
सक्तून् सक्तु pos=n,g=m,c=2,n=p
ग्रहीष्यामि ग्रह् pos=v,p=1,n=s,l=lrt
वधूः वधू pos=n,g=f,c=1,n=s
pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
वञ्चनाम् वञ्चन pos=n,g=f,c=2,n=s
गणयित्वा गणय् pos=vi
महाभागे महाभाग pos=a,g=f,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरा वर pos=a,g=f,c=1,n=s