Original

श्वशुर उवाच ।अनेन नित्यं साध्वी त्वं शीलवृत्तेन शोभसे ।या त्वं धर्मव्रतोपेता गुरुवृत्तिमवेक्षसे ॥ ५३ ॥

Segmented

श्वशुर उवाच अनेन नित्यम् साध्वी त्वम् शील-वृत्तेन शोभसे या त्वम् धर्म-व्रत-उपेता गुरु-वृत्तिम् अवेक्षसे

Analysis

Word Lemma Parse
श्वशुर श्वशुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनेन इदम् pos=n,g=n,c=3,n=s
नित्यम् नित्यम् pos=i
साध्वी साधु pos=a,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
शील शील pos=n,comp=y
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
शोभसे शुभ् pos=v,p=2,n=s,l=lat
या यद् pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
धर्म धर्म pos=n,comp=y
व्रत व्रत pos=n,comp=y
उपेता उपे pos=va,g=f,c=1,n=s,f=part
गुरु गुरु pos=n,comp=y
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
अवेक्षसे अवेक्ष् pos=v,p=2,n=s,l=lat