Original

अवेक्ष्या इति कृत्वा त्वं दृढभक्त्येति वा द्विज ।चिन्त्या ममेयमिति वा सक्तूनादातुमर्हसि ॥ ५२ ॥

Segmented

अवेक्ष्या इति कृत्वा त्वम् दृढ-भक्त्या इति वा द्विज चिन्त्या मे इयम् इति वा सक्तून् आदातुम् अर्हसि

Analysis

Word Lemma Parse
अवेक्ष्या अवेक्ष् pos=va,g=f,c=1,n=s,f=krtya
इति इति pos=i
कृत्वा कृ pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
दृढ दृढ pos=a,comp=y
भक्त्या भक्ति pos=n,g=f,c=3,n=s
इति इति pos=i
वा वा pos=i
द्विज द्विज pos=n,g=m,c=8,n=s
चिन्त्या चिन्तय् pos=va,g=f,c=1,n=s,f=krtya
मे मद् pos=n,g=,c=6,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
इति इति pos=i
वा वा pos=i
सक्तून् सक्तु pos=n,g=m,c=2,n=p
आदातुम् आदा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat