Original

देहः प्राणश्च धर्मश्च शुश्रूषार्थमिदं गुरोः ।तव विप्र प्रसादेन लोकान्प्राप्स्याम्यभीप्सितान् ॥ ५१ ॥

Segmented

देहः प्राणः च धर्मः च शुश्रूषा-अर्थम् इदम् गुरोः तव विप्र प्रसादेन लोकान् प्राप्स्यामि अभीप्सितान्

Analysis

Word Lemma Parse
देहः देह pos=n,g=m,c=1,n=s
प्राणः प्राण pos=n,g=m,c=1,n=s
pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
शुश्रूषा शुश्रूषा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
प्राप्स्यामि प्राप् pos=v,p=1,n=s,l=lrt
अभीप्सितान् अभीप्स् pos=va,g=m,c=2,n=p,f=part