Original

कपोतधर्मिणस्तस्य दुर्भिक्षे सति दारुणे ।नाविद्यत तदा विप्राः संचयस्तान्निबोधत ।क्षीणौषधिसमावायो द्रव्यहीनोऽभवत्तदा ॥ ५ ॥

Segmented

कपोत-धर्मिणः तस्य दुर्भिक्षे सति दारुणे न अविद्यत तदा विप्राः संचयः तान् निबोधत क्षीण-ओषधि-समावायः द्रव्य-हीनः ऽभवत् तदा

Analysis

Word Lemma Parse
कपोत कपोत pos=n,comp=y
धर्मिणः धर्मिन् pos=a,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
दुर्भिक्षे दुर्भिक्ष pos=n,g=n,c=7,n=s
सति अस् pos=va,g=n,c=7,n=s,f=part
दारुणे दारुण pos=a,g=n,c=7,n=s
pos=i
अविद्यत विद् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
विप्राः विप्र pos=n,g=m,c=8,n=p
संचयः संचय pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
निबोधत निबुध् pos=v,p=2,n=p,l=lot
क्षीण क्षि pos=va,comp=y,f=part
ओषधि ओषधि pos=n,comp=y
समावायः समावाय pos=n,g=m,c=1,n=s
द्रव्य द्रव्य pos=n,comp=y
हीनः हा pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i