Original

बाला क्षुधार्ता नारी च रक्ष्या त्वं सततं मया ।उपवासपरिश्रान्ता त्वं हि बान्धवनन्दिनी ॥ ४९ ॥

Segmented

बाला क्षुध्-आर्ता नारी च रक्ष्या त्वम् सततम् मया उपवास-परिश्रान्ता त्वम् हि बान्धव-नन्दिन्

Analysis

Word Lemma Parse
बाला बाल pos=a,g=f,c=1,n=s
क्षुध् क्षुध् pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
नारी नारी pos=n,g=f,c=1,n=s
pos=i
रक्ष्या रक्ष् pos=va,g=f,c=1,n=s,f=krtya
त्वम् त्वद् pos=n,g=,c=1,n=s
सततम् सततम् pos=i
मया मद् pos=n,g=,c=3,n=s
उपवास उपवास pos=n,comp=y
परिश्रान्ता परिश्रम् pos=va,g=f,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
बान्धव बान्धव pos=n,comp=y
नन्दिन् नन्दिन् pos=a,g=f,c=1,n=s