Original

षष्ठे काले व्रतवतीं शीलशौचसमन्विताम् ।कृच्छ्रवृत्तिं निराहारां द्रक्ष्यामि त्वां कथं न्वहम् ॥ ४८ ॥

Segmented

षष्ठे काले व्रतवतीम् शील-शौच-समन्विताम् कृच्छ्र-वृत्तिम् निराहाराम् द्रक्ष्यामि त्वाम् कथम् नु अहम्

Analysis

Word Lemma Parse
षष्ठे षष्ठ pos=a,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
व्रतवतीम् व्रतवत् pos=a,g=f,c=2,n=s
शील शील pos=n,comp=y
शौच शौच pos=n,comp=y
समन्विताम् समन्वित pos=a,g=f,c=2,n=s
कृच्छ्र कृच्छ्र pos=n,comp=y
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
निराहाराम् निराहार pos=a,g=f,c=2,n=s
द्रक्ष्यामि दृश् pos=v,p=1,n=s,l=lrt
त्वाम् त्वद् pos=n,g=,c=2,n=s
कथम् कथम् pos=i
नु नु pos=i
अहम् मद् pos=n,g=,c=1,n=s