Original

कथं सक्तून्ग्रहीष्यामि भूत्वा धर्मोपघातकः ।कल्याणवृत्ते कल्याणि नैवं त्वं वक्तुमर्हसि ॥ ४७ ॥

Segmented

कथम् सक्तून् ग्रहीष्यामि भूत्वा धर्म-उपघातकः कल्याण-वृत्ते कल्याणि न एवम् त्वम् वक्तुम् अर्हसि

Analysis

Word Lemma Parse
कथम् कथम् pos=i
सक्तून् सक्तु pos=n,g=m,c=2,n=p
ग्रहीष्यामि ग्रह् pos=v,p=1,n=s,l=lrt
भूत्वा भू pos=vi
धर्म धर्म pos=n,comp=y
उपघातकः उपघातक pos=a,g=m,c=1,n=s
कल्याण कल्याण pos=a,comp=y
वृत्ते वृत्त pos=n,g=f,c=8,n=s
कल्याणि कल्याण pos=a,g=f,c=8,n=s
pos=i
एवम् एवम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat