Original

श्वशुर उवाच ।वातातपविशीर्णाङ्गीं त्वां विवर्णां निरीक्ष्य वै ।कर्शितां सुव्रताचारे क्षुधाविह्वलचेतसम् ॥ ४६ ॥

Segmented

श्वशुर उवाच वात-आतप-विशीर्ण-अङ्गीम् त्वाम् विवर्णाम् निरीक्ष्य वै कर्शिताम् सु व्रत-आचारे क्षुधा-विह्वल-चेतस्

Analysis

Word Lemma Parse
श्वशुर श्वशुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वात वात pos=n,comp=y
आतप आतप pos=n,comp=y
विशीर्ण विशृ pos=va,comp=y,f=part
अङ्गीम् अङ्ग pos=a,g=f,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
विवर्णाम् विवर्ण pos=a,g=f,c=2,n=s
निरीक्ष्य निरीक्ष् pos=vi
वै वै pos=i
कर्शिताम् कर्शय् pos=va,g=f,c=2,n=s,f=part
सु सु pos=i
व्रत व्रत pos=n,comp=y
आचारे आचार pos=n,g=f,c=8,n=s
क्षुधा क्षुधा pos=n,comp=y
विह्वल विह्वल pos=a,comp=y
चेतस् चेतस् pos=n,g=f,c=2,n=s