Original

पितॄंस्त्राणात्तारयति पुत्र इत्यनुशुश्रुम ।पुत्रपौत्रैश्च नियतं साधुलोकानुपाश्नुते ॥ ४५ ॥

Segmented

पितॄन् त्राणात् तारयति पुत्र इति अनुशुश्रुम पुत्र-पौत्रैः च नियतम् साधु-लोकान् उपाश्नुते

Analysis

Word Lemma Parse
पितॄन् पितृ pos=n,g=m,c=2,n=p
त्राणात् त्राण pos=n,g=n,c=5,n=s
तारयति तारय् pos=v,p=3,n=s,l=lat
पुत्र पुत्र pos=n,g=m,c=1,n=s
इति इति pos=i
अनुशुश्रुम अनुश्रु pos=v,p=1,n=p,l=lit
पुत्र पुत्र pos=n,comp=y
पौत्रैः पौत्र pos=n,g=m,c=3,n=p
pos=i
नियतम् नियम् pos=va,g=n,c=1,n=s,f=part
साधु साधु pos=a,comp=y
लोकान् लोक pos=n,g=m,c=2,n=p
उपाश्नुते उपाश् pos=v,p=3,n=s,l=lat