Original

धर्माद्या हि यथा त्रेता वह्नित्रेता तथैव च ।तथैव पुत्रपौत्राणां स्वर्गे त्रेता किलाक्षया ॥ ४४ ॥

Segmented

धर्म-आद्या हि यथा त्रेता वह्नि-त्रेता तथा एव च तथा एव पुत्र-पौत्रानाम् स्वर्गे त्रेता किल अक्षया

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
आद्या आद्य pos=a,g=f,c=1,n=s
हि हि pos=i
यथा यथा pos=i
त्रेता त्रेता pos=n,g=f,c=1,n=s
वह्नि वह्नि pos=n,comp=y
त्रेता त्रेता pos=n,g=f,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
तथा तथा pos=i
एव एव pos=i
पुत्र पुत्र pos=n,comp=y
पौत्रानाम् पौत्र pos=n,g=m,c=6,n=p
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
त्रेता त्रेता pos=n,g=f,c=1,n=s
किल किल pos=i
अक्षया अक्षय pos=a,g=f,c=1,n=s