Original

तव प्रसवनिर्वृत्या मम लोकाः किलाक्षयाः ।पौत्रेण तानवाप्नोति यत्र गत्वा न शोचति ॥ ४३ ॥

Segmented

तव प्रसव-निर्वृत्या मम लोकाः किल अक्षयाः पौत्रेण तान् अवाप्नोति यत्र गत्वा न शोचति

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
प्रसव प्रसव pos=n,comp=y
निर्वृत्या निर्वृति pos=n,g=f,c=3,n=s
मम मद् pos=n,g=,c=6,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
किल किल pos=i
अक्षयाः अक्षय pos=a,g=m,c=1,n=p
पौत्रेण पौत्र pos=n,g=m,c=3,n=s
तान् तद् pos=n,g=m,c=2,n=p
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
यत्र यत्र pos=i
गत्वा गम् pos=vi
pos=i
शोचति शुच् pos=v,p=3,n=s,l=lat