Original

संतानात्तव संतानं मम विप्र भविष्यति ।सक्तूनिमानतिथये गृहीत्वा त्वं प्रयच्छ मे ॥ ४२ ॥

Segmented

संतानात् तव संतानम् मम विप्र भविष्यति सक्तून् इमान् अतिथये गृहीत्वा त्वम् प्रयच्छ मे

Analysis

Word Lemma Parse
संतानात् संतान pos=n,g=n,c=5,n=s
तव त्वद् pos=n,g=,c=6,n=s
संतानम् संतान pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
सक्तून् सक्तु pos=n,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
अतिथये अतिथि pos=n,g=m,c=4,n=s
गृहीत्वा ग्रह् pos=vi
त्वम् त्व pos=n,g=n,c=2,n=s
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=4,n=s