Original

तं वै वधूः स्थिता साध्वी ब्राह्मणप्रियकाम्यया ।सक्तूनादाय संहृष्टा गुरुं तं वाक्यमब्रवीत् ॥ ४१ ॥

Segmented

तम् वै वधूः स्थिता साध्वी ब्राह्मण-प्रिय-काम्या सक्तून् आदाय संहृष्टा गुरुम् तम् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
वधूः वधू pos=n,g=f,c=1,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
साध्वी साधु pos=a,g=f,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s
सक्तून् सक्तु pos=n,g=m,c=2,n=p
आदाय आदा pos=vi
संहृष्टा संहृष् pos=va,g=f,c=1,n=s,f=part
गुरुम् गुरु pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan