Original

षष्ठे काले तदा विप्रो भुङ्क्ते तैः सह सुव्रतः ।षष्ठे काले कदाचिच्च तस्याहारो न विद्यते ।भुङ्क्तेऽन्यस्मिन्कदाचित्स षष्ठे काले द्विजोत्तमः ॥ ४ ॥

Segmented

षष्ठे काले तदा विप्रो भुङ्क्ते तैः सह सु व्रतः षष्ठे काले कदाचिद् च तस्य आहारः न विद्यते भुङ्क्ते ऽन्यस्मिन् कदाचित् स षष्ठे काले द्विजोत्तमः

Analysis

Word Lemma Parse
षष्ठे षष्ठ pos=a,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
तदा तदा pos=i
विप्रो विप्र pos=n,g=m,c=1,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
तैः तद् pos=n,g=m,c=3,n=p
सह सह pos=i
सु सु pos=i
व्रतः व्रत pos=n,g=m,c=1,n=s
षष्ठे षष्ठ pos=a,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
कदाचिद् कदाचिद् pos=i
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
आहारः आहार pos=n,g=m,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
ऽन्यस्मिन् अन्य pos=n,g=m,c=7,n=s
कदाचित् कदाचिद् pos=i
तद् pos=n,g=m,c=1,n=s
षष्ठे षष्ठ pos=a,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
द्विजोत्तमः द्विजोत्तम pos=n,g=m,c=1,n=s