Original

इत्युक्त्वादाय तान्सक्तून्प्रीतात्मा द्विजसत्तमः ।प्रहसन्निव विप्राय स तस्मै प्रददौ तदा ॥ ३९ ॥

Segmented

इति उक्त्वा आदाय तान् सक्तून् प्रीत-आत्मा द्विजसत्तमः प्रहसन्न् इव विप्राय स तस्मै प्रददौ तदा

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
आदाय आदा pos=vi
तान् तद् pos=n,g=m,c=2,n=p
सक्तून् सक्तु pos=n,g=m,c=2,n=p
प्रीत प्री pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
द्विजसत्तमः द्विजसत्तम pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
विप्राय विप्र pos=n,g=m,c=4,n=s
तद् pos=n,g=m,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
तदा तदा pos=i