Original

पुत्र उवाच ।अपत्यमस्मि ते पुत्रस्त्राणात्पुत्रो हि विश्रुतः ।आत्मा पुत्रः स्मृतस्तस्मात्त्राह्यात्मानमिहात्मना ॥ ३७ ॥

Segmented

पुत्र उवाच अपत्यम् अस्मि ते पुत्रः त्राणात् पुत्रो हि विश्रुतः आत्मा पुत्रः स्मृतः तस्मात् त्राहि आत्मानम् इह आत्मना

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अपत्यम् अपत्य pos=n,g=n,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
त्राणात् त्राण pos=n,g=n,c=5,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
हि हि pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
तस्मात् तस्मात् pos=i
त्राहि त्रा pos=v,p=2,n=s,l=lot
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
इह इह pos=i
आत्मना आत्मन् pos=n,g=m,c=3,n=s