Original

जीर्णेन वयसा पुत्र न मा क्षुद्बाधतेऽपि च ।दीर्घकालं तपस्तप्तं न मे मरणतो भयम् ॥ ३६ ॥

Segmented

जीर्णेन वयसा पुत्र न मा क्षुद् बाधते ऽपि च दीर्घ-कालम् तपः तप्तम् न मे मरणतो भयम्

Analysis

Word Lemma Parse
जीर्णेन जृ pos=va,g=n,c=3,n=s,f=part
वयसा वयस् pos=n,g=n,c=3,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
pos=i
मा मद् pos=n,g=,c=2,n=s
क्षुद् क्षुध् pos=n,g=f,c=1,n=s
बाधते बाध् pos=v,p=3,n=s,l=lat
ऽपि अपि pos=i
pos=i
दीर्घ दीर्घ pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
तपः तपस् pos=n,g=n,c=1,n=s
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
pos=i
मे मद् pos=n,g=,c=6,n=s
मरणतो मरण pos=n,g=n,c=5,n=s
भयम् भय pos=n,g=n,c=1,n=s