Original

पितोवाच ।अपि वर्षसहस्री त्वं बाल एव मतो मम ।उत्पाद्य पुत्रं हि पिता कृतकृत्यो भवत्युत ॥ ३४ ॥

Segmented

पिता उवाच अपि वर्ष-सहस्री त्वम् बाल एव मतो मम उत्पाद्य पुत्रम् हि पिता कृतकृत्यो भवति उत

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अपि अपि pos=i
वर्ष वर्ष pos=n,comp=y
सहस्री सहस्रिन् pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
बाल बाल pos=n,g=m,c=1,n=s
एव एव pos=i
मतो मन् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
उत्पाद्य उत्पादय् pos=vi
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
हि हि pos=i
पिता पितृ pos=n,g=m,c=1,n=s
कृतकृत्यो कृतकृत्य pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
उत उत pos=i