Original

प्राणधारणमात्रेण शक्यं कर्तुं तपस्त्वया ।प्राणो हि परमो धर्मः स्थितो देहेषु देहिनाम् ॥ ३३ ॥

Segmented

प्राण-धारण-मात्रेण शक्यम् कर्तुम् तपः त्वया प्राणो हि परमो धर्मः स्थितो देहेषु देहिनाम्

Analysis

Word Lemma Parse
प्राण प्राण pos=n,comp=y
धारण धारण pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
कर्तुम् कृ pos=vi
तपः तपस् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
प्राणो प्राण pos=n,g=m,c=1,n=s
हि हि pos=i
परमो परम pos=a,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
देहेषु देह pos=n,g=m,c=7,n=p
देहिनाम् देहिन् pos=n,g=m,c=6,n=p