Original

पुत्रार्थो विहितो ह्येष स्थाविर्ये परिपालनम् ।श्रुतिरेषा हि विप्रर्षे त्रिषु लोकेषु विश्रुता ॥ ३२ ॥

Segmented

पुत्र-अर्थः विहितो हि एष स्थाविर्ये परिपालनम् श्रुतिः एषा हि विप्र-ऋषे त्रिषु लोकेषु विश्रुता

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
विहितो विधा pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
स्थाविर्ये स्थाविर्य pos=n,g=n,c=7,n=s
परिपालनम् परिपालन pos=n,g=n,c=1,n=s
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
हि हि pos=i
विप्र विप्र pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुता विश्रु pos=va,g=f,c=1,n=s,f=part