Original

भवान्हि परिपाल्यो मे सर्वयत्नैर्द्विजोत्तम ।साधूनां काङ्क्षितं ह्येतत्पितुर्वृद्धस्य पोषणम् ॥ ३१ ॥

Segmented

भवान् हि परिपाल्यो मे सर्व-यत्नैः द्विजोत्तम साधूनाम् काङ्क्षितम् हि एतत् पितुः वृद्धस्य पोषणम्

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
हि हि pos=i
परिपाल्यो परिपालय् pos=va,g=m,c=1,n=s,f=krtya
मे मद् pos=n,g=,c=6,n=s
सर्व सर्व pos=n,comp=y
यत्नैः यत्न pos=n,g=m,c=3,n=p
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
साधूनाम् साधु pos=a,g=m,c=6,n=p
काङ्क्षितम् काङ्क्ष् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
वृद्धस्य वृद्ध pos=a,g=m,c=6,n=s
पोषणम् पोषण pos=n,g=n,c=1,n=s