Original

पुत्र उवाच ।सक्तूनिमान्प्रगृह्य त्वं देहि विप्राय सत्तम ।इत्येवं सुकृतं मन्ये तस्मादेतत्करोम्यहम् ॥ ३० ॥

Segmented

पुत्र उवाच सक्तून् इमान् प्रगृह्य त्वम् देहि विप्राय सत्तम इति एवम् सु कृतम् मन्ये तस्माद् एतत् करोमि अहम्

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सक्तून् सक्तु pos=n,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
प्रगृह्य प्रग्रह् pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
देहि दा pos=v,p=2,n=s,l=lot
विप्राय विप्र pos=n,g=m,c=4,n=s
सत्तम सत्तम pos=a,g=m,c=8,n=s
इति इति pos=i
एवम् एवम् pos=i
सु सु pos=i
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
मन्ये मन् pos=v,p=1,n=s,l=lat
तस्माद् तस्मात् pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s