Original

सभार्यः सह पुत्रेण सस्नुषस्तपसि स्थितः ।वधूचतुर्थो वृद्धः स धर्मात्मा नियतेन्द्रियः ॥ ३ ॥

Segmented

स भार्यः सह पुत्रेण स स्नुषः तपसि स्थितः वधू-चतुर्थः वृद्धः स धर्म-आत्मा नियमित-इन्द्रियः

Analysis

Word Lemma Parse
pos=i
भार्यः भार्या pos=n,g=m,c=1,n=s
सह सह pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
pos=i
स्नुषः स्नुषा pos=n,g=m,c=1,n=s
तपसि तपस् pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
वधू वधू pos=n,comp=y
चतुर्थः चतुर्थ pos=a,g=m,c=1,n=s
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
नियमित नियम् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s