Original

स तान्प्रगृह्य भुक्त्वा च न तुष्टिमगमद्द्विजः ।तमुञ्छवृत्तिरालक्ष्य ततश्चिन्तापरोऽभवत् ॥ २९ ॥

Segmented

स तान् प्रगृह्य भुक्त्वा च न तुष्टिम् अगमद् द्विजः तम् उञ्छ-वृत्तिः आलक्ष्य ततस् चिन्ता-परः ऽभवत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
प्रगृह्य प्रग्रह् pos=vi
भुक्त्वा भुज् pos=vi
pos=i
pos=i
तुष्टिम् तुष्टि pos=n,g=f,c=2,n=s
अगमद् गम् pos=v,p=3,n=s,l=lun
द्विजः द्विज pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उञ्छ उञ्छ pos=n,comp=y
वृत्तिः वृत्ति pos=n,g=m,c=1,n=s
आलक्ष्य आलक्षय् pos=vi
ततस् ततस् pos=i
चिन्ता चिन्ता pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan